Singular | Dual | Plural | |
Nominative |
जनीया
janīyā |
जनीये
janīye |
जनीयाः
janīyāḥ |
Vocative |
जनीये
janīye |
जनीये
janīye |
जनीयाः
janīyāḥ |
Accusative |
जनीयाम्
janīyām |
जनीये
janīye |
जनीयाः
janīyāḥ |
Instrumental |
जनीयया
janīyayā |
जनीयाभ्याम्
janīyābhyām |
जनीयाभिः
janīyābhiḥ |
Dative |
जनीयायै
janīyāyai |
जनीयाभ्याम्
janīyābhyām |
जनीयाभ्यः
janīyābhyaḥ |
Ablative |
जनीयायाः
janīyāyāḥ |
जनीयाभ्याम्
janīyābhyām |
जनीयाभ्यः
janīyābhyaḥ |
Genitive |
जनीयायाः
janīyāyāḥ |
जनीययोः
janīyayoḥ |
जनीयानाम्
janīyānām |
Locative |
जनीयायाम्
janīyāyām |
जनीययोः
janīyayoḥ |
जनीयासु
janīyāsu |