Singular | Dual | Plural | |
Nominative |
जनीयम्
janīyam |
जनीये
janīye |
जनीयानि
janīyāni |
Vocative |
जनीय
janīya |
जनीये
janīye |
जनीयानि
janīyāni |
Accusative |
जनीयम्
janīyam |
जनीये
janīye |
जनीयानि
janīyāni |
Instrumental |
जनीयेन
janīyena |
जनीयाभ्याम्
janīyābhyām |
जनीयैः
janīyaiḥ |
Dative |
जनीयाय
janīyāya |
जनीयाभ्याम्
janīyābhyām |
जनीयेभ्यः
janīyebhyaḥ |
Ablative |
जनीयात्
janīyāt |
जनीयाभ्याम्
janīyābhyām |
जनीयेभ्यः
janīyebhyaḥ |
Genitive |
जनीयस्य
janīyasya |
जनीययोः
janīyayoḥ |
जनीयानाम्
janīyānām |
Locative |
जनीये
janīye |
जनीययोः
janīyayoḥ |
जनीयेषु
janīyeṣu |