Singular | Dual | Plural | |
Nominative |
जनुः
januḥ |
जनू
janū |
जनवः
janavaḥ |
Vocative |
जनो
jano |
जनू
janū |
जनवः
janavaḥ |
Accusative |
जनुम्
janum |
जनू
janū |
जनूः
janūḥ |
Instrumental |
जन्वा
janvā |
जनुभ्याम्
janubhyām |
जनुभिः
janubhiḥ |
Dative |
जनवे
janave जन्वै janvai |
जनुभ्याम्
janubhyām |
जनुभ्यः
janubhyaḥ |
Ablative |
जनोः
janoḥ जन्वाः janvāḥ |
जनुभ्याम्
janubhyām |
जनुभ्यः
janubhyaḥ |
Genitive |
जनोः
janoḥ जन्वाः janvāḥ |
जन्वोः
janvoḥ |
जनूनाम्
janūnām |
Locative |
जनौ
janau जन्वाम् janvām |
जन्वोः
janvoḥ |
जनुषु
januṣu |