| Singular | Dual | Plural |
Nominative |
जनुषान्धा
januṣāndhā
|
जनुषान्धे
januṣāndhe
|
जनुषान्धाः
januṣāndhāḥ
|
Vocative |
जनुषान्धे
januṣāndhe
|
जनुषान्धे
januṣāndhe
|
जनुषान्धाः
januṣāndhāḥ
|
Accusative |
जनुषान्धाम्
januṣāndhām
|
जनुषान्धे
januṣāndhe
|
जनुषान्धाः
januṣāndhāḥ
|
Instrumental |
जनुषान्धया
januṣāndhayā
|
जनुषान्धाभ्याम्
januṣāndhābhyām
|
जनुषान्धाभिः
januṣāndhābhiḥ
|
Dative |
जनुषान्धायै
januṣāndhāyai
|
जनुषान्धाभ्याम्
januṣāndhābhyām
|
जनुषान्धाभ्यः
januṣāndhābhyaḥ
|
Ablative |
जनुषान्धायाः
januṣāndhāyāḥ
|
जनुषान्धाभ्याम्
januṣāndhābhyām
|
जनुषान्धाभ्यः
januṣāndhābhyaḥ
|
Genitive |
जनुषान्धायाः
januṣāndhāyāḥ
|
जनुषान्धयोः
januṣāndhayoḥ
|
जनुषान्धानाम्
januṣāndhānām
|
Locative |
जनुषान्धायाम्
januṣāndhāyām
|
जनुषान्धयोः
januṣāndhayoḥ
|
जनुषान्धासु
januṣāndhāsu
|