Sanskrit tools

Sanskrit declension


Declension of जनुषान्ध januṣāndha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जनुषान्धम् januṣāndham
जनुषान्धे januṣāndhe
जनुषान्धानि januṣāndhāni
Vocative जनुषान्ध januṣāndha
जनुषान्धे januṣāndhe
जनुषान्धानि januṣāndhāni
Accusative जनुषान्धम् januṣāndham
जनुषान्धे januṣāndhe
जनुषान्धानि januṣāndhāni
Instrumental जनुषान्धेन januṣāndhena
जनुषान्धाभ्याम् januṣāndhābhyām
जनुषान्धैः januṣāndhaiḥ
Dative जनुषान्धाय januṣāndhāya
जनुषान्धाभ्याम् januṣāndhābhyām
जनुषान्धेभ्यः januṣāndhebhyaḥ
Ablative जनुषान्धात् januṣāndhāt
जनुषान्धाभ्याम् januṣāndhābhyām
जनुषान्धेभ्यः januṣāndhebhyaḥ
Genitive जनुषान्धस्य januṣāndhasya
जनुषान्धयोः januṣāndhayoḥ
जनुषान्धानाम् januṣāndhānām
Locative जनुषान्धे januṣāndhe
जनुषान्धयोः januṣāndhayoḥ
जनुषान्धेषु januṣāndheṣu