Singular | Dual | Plural | |
Nominative |
जन्तुः
jantuḥ |
जन्तू
jantū |
जन्तवः
jantavaḥ |
Vocative |
जन्तो
janto |
जन्तू
jantū |
जन्तवः
jantavaḥ |
Accusative |
जन्तुम्
jantum |
जन्तू
jantū |
जन्तून्
jantūn |
Instrumental |
जन्तुना
jantunā |
जन्तुभ्याम्
jantubhyām |
जन्तुभिः
jantubhiḥ |
Dative |
जन्तवे
jantave |
जन्तुभ्याम्
jantubhyām |
जन्तुभ्यः
jantubhyaḥ |
Ablative |
जन्तोः
jantoḥ |
जन्तुभ्याम्
jantubhyām |
जन्तुभ्यः
jantubhyaḥ |
Genitive |
जन्तोः
jantoḥ |
जन्त्वोः
jantvoḥ |
जन्तूनाम्
jantūnām |
Locative |
जन्तौ
jantau |
जन्त्वोः
jantvoḥ |
जन्तुषु
jantuṣu |