Sanskrit tools

Sanskrit declension


Declension of जन्तु jantu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जन्तुः jantuḥ
जन्तू jantū
जन्तवः jantavaḥ
Vocative जन्तो janto
जन्तू jantū
जन्तवः jantavaḥ
Accusative जन्तुम् jantum
जन्तू jantū
जन्तून् jantūn
Instrumental जन्तुना jantunā
जन्तुभ्याम् jantubhyām
जन्तुभिः jantubhiḥ
Dative जन्तवे jantave
जन्तुभ्याम् jantubhyām
जन्तुभ्यः jantubhyaḥ
Ablative जन्तोः jantoḥ
जन्तुभ्याम् jantubhyām
जन्तुभ्यः jantubhyaḥ
Genitive जन्तोः jantoḥ
जन्त्वोः jantvoḥ
जन्तूनाम् jantūnām
Locative जन्तौ jantau
जन्त्वोः jantvoḥ
जन्तुषु jantuṣu