Sanskrit tools

Sanskrit declension


Declension of जन्तुकम्बु jantukambu, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जन्तुकम्बु jantukambu
जन्तुकम्बुनी jantukambunī
जन्तुकम्बूनि jantukambūni
Vocative जन्तुकम्बो jantukambo
जन्तुकम्बु jantukambu
जन्तुकम्बुनी jantukambunī
जन्तुकम्बूनि jantukambūni
Accusative जन्तुकम्बु jantukambu
जन्तुकम्बुनी jantukambunī
जन्तुकम्बूनि jantukambūni
Instrumental जन्तुकम्बुना jantukambunā
जन्तुकम्बुभ्याम् jantukambubhyām
जन्तुकम्बुभिः jantukambubhiḥ
Dative जन्तुकम्बुने jantukambune
जन्तुकम्बुभ्याम् jantukambubhyām
जन्तुकम्बुभ्यः jantukambubhyaḥ
Ablative जन्तुकम्बुनः jantukambunaḥ
जन्तुकम्बुभ्याम् jantukambubhyām
जन्तुकम्बुभ्यः jantukambubhyaḥ
Genitive जन्तुकम्बुनः jantukambunaḥ
जन्तुकम्बुनोः jantukambunoḥ
जन्तुकम्बूनाम् jantukambūnām
Locative जन्तुकम्बुनि jantukambuni
जन्तुकम्बुनोः jantukambunoḥ
जन्तुकम्बुषु jantukambuṣu