| Singular | Dual | Plural |
Nominative |
जन्तुघ्ना
jantughnā
|
जन्तुघ्ने
jantughne
|
जन्तुघ्नाः
jantughnāḥ
|
Vocative |
जन्तुघ्ने
jantughne
|
जन्तुघ्ने
jantughne
|
जन्तुघ्नाः
jantughnāḥ
|
Accusative |
जन्तुघ्नाम्
jantughnām
|
जन्तुघ्ने
jantughne
|
जन्तुघ्नाः
jantughnāḥ
|
Instrumental |
जन्तुघ्नया
jantughnayā
|
जन्तुघ्नाभ्याम्
jantughnābhyām
|
जन्तुघ्नाभिः
jantughnābhiḥ
|
Dative |
जन्तुघ्नायै
jantughnāyai
|
जन्तुघ्नाभ्याम्
jantughnābhyām
|
जन्तुघ्नाभ्यः
jantughnābhyaḥ
|
Ablative |
जन्तुघ्नायाः
jantughnāyāḥ
|
जन्तुघ्नाभ्याम्
jantughnābhyām
|
जन्तुघ्नाभ्यः
jantughnābhyaḥ
|
Genitive |
जन्तुघ्नायाः
jantughnāyāḥ
|
जन्तुघ्नयोः
jantughnayoḥ
|
जन्तुघ्नानाम्
jantughnānām
|
Locative |
जन्तुघ्नायाम्
jantughnāyām
|
जन्तुघ्नयोः
jantughnayoḥ
|
जन्तुघ्नासु
jantughnāsu
|