Sanskrit tools

Sanskrit declension


Declension of जन्तुघ्ना jantughnā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जन्तुघ्ना jantughnā
जन्तुघ्ने jantughne
जन्तुघ्नाः jantughnāḥ
Vocative जन्तुघ्ने jantughne
जन्तुघ्ने jantughne
जन्तुघ्नाः jantughnāḥ
Accusative जन्तुघ्नाम् jantughnām
जन्तुघ्ने jantughne
जन्तुघ्नाः jantughnāḥ
Instrumental जन्तुघ्नया jantughnayā
जन्तुघ्नाभ्याम् jantughnābhyām
जन्तुघ्नाभिः jantughnābhiḥ
Dative जन्तुघ्नायै jantughnāyai
जन्तुघ्नाभ्याम् jantughnābhyām
जन्तुघ्नाभ्यः jantughnābhyaḥ
Ablative जन्तुघ्नायाः jantughnāyāḥ
जन्तुघ्नाभ्याम् jantughnābhyām
जन्तुघ्नाभ्यः jantughnābhyaḥ
Genitive जन्तुघ्नायाः jantughnāyāḥ
जन्तुघ्नयोः jantughnayoḥ
जन्तुघ्नानाम् jantughnānām
Locative जन्तुघ्नायाम् jantughnāyām
जन्तुघ्नयोः jantughnayoḥ
जन्तुघ्नासु jantughnāsu