Sanskrit tools

Sanskrit declension


Declension of जन्तुघ्न jantughna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जन्तुघ्नम् jantughnam
जन्तुघ्ने jantughne
जन्तुघ्नानि jantughnāni
Vocative जन्तुघ्न jantughna
जन्तुघ्ने jantughne
जन्तुघ्नानि jantughnāni
Accusative जन्तुघ्नम् jantughnam
जन्तुघ्ने jantughne
जन्तुघ्नानि jantughnāni
Instrumental जन्तुघ्नेन jantughnena
जन्तुघ्नाभ्याम् jantughnābhyām
जन्तुघ्नैः jantughnaiḥ
Dative जन्तुघ्नाय jantughnāya
जन्तुघ्नाभ्याम् jantughnābhyām
जन्तुघ्नेभ्यः jantughnebhyaḥ
Ablative जन्तुघ्नात् jantughnāt
जन्तुघ्नाभ्याम् jantughnābhyām
जन्तुघ्नेभ्यः jantughnebhyaḥ
Genitive जन्तुघ्नस्य jantughnasya
जन्तुघ्नयोः jantughnayoḥ
जन्तुघ्नानाम् jantughnānām
Locative जन्तुघ्ने jantughne
जन्तुघ्नयोः jantughnayoḥ
जन्तुघ्नेषु jantughneṣu