| Singular | Dual | Plural |
Nominative |
जन्तुजातमया
jantujātamayā
|
जन्तुजातमये
jantujātamaye
|
जन्तुजातमयाः
jantujātamayāḥ
|
Vocative |
जन्तुजातमये
jantujātamaye
|
जन्तुजातमये
jantujātamaye
|
जन्तुजातमयाः
jantujātamayāḥ
|
Accusative |
जन्तुजातमयाम्
jantujātamayām
|
जन्तुजातमये
jantujātamaye
|
जन्तुजातमयाः
jantujātamayāḥ
|
Instrumental |
जन्तुजातमयया
jantujātamayayā
|
जन्तुजातमयाभ्याम्
jantujātamayābhyām
|
जन्तुजातमयाभिः
jantujātamayābhiḥ
|
Dative |
जन्तुजातमयायै
jantujātamayāyai
|
जन्तुजातमयाभ्याम्
jantujātamayābhyām
|
जन्तुजातमयाभ्यः
jantujātamayābhyaḥ
|
Ablative |
जन्तुजातमयायाः
jantujātamayāyāḥ
|
जन्तुजातमयाभ्याम्
jantujātamayābhyām
|
जन्तुजातमयाभ्यः
jantujātamayābhyaḥ
|
Genitive |
जन्तुजातमयायाः
jantujātamayāyāḥ
|
जन्तुजातमययोः
jantujātamayayoḥ
|
जन्तुजातमयानाम्
jantujātamayānām
|
Locative |
जन्तुजातमयायाम्
jantujātamayāyām
|
जन्तुजातमययोः
jantujātamayayoḥ
|
जन्तुजातमयासु
jantujātamayāsu
|