Sanskrit tools

Sanskrit declension


Declension of जन्तुजातमया jantujātamayā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जन्तुजातमया jantujātamayā
जन्तुजातमये jantujātamaye
जन्तुजातमयाः jantujātamayāḥ
Vocative जन्तुजातमये jantujātamaye
जन्तुजातमये jantujātamaye
जन्तुजातमयाः jantujātamayāḥ
Accusative जन्तुजातमयाम् jantujātamayām
जन्तुजातमये jantujātamaye
जन्तुजातमयाः jantujātamayāḥ
Instrumental जन्तुजातमयया jantujātamayayā
जन्तुजातमयाभ्याम् jantujātamayābhyām
जन्तुजातमयाभिः jantujātamayābhiḥ
Dative जन्तुजातमयायै jantujātamayāyai
जन्तुजातमयाभ्याम् jantujātamayābhyām
जन्तुजातमयाभ्यः jantujātamayābhyaḥ
Ablative जन्तुजातमयायाः jantujātamayāyāḥ
जन्तुजातमयाभ्याम् jantujātamayābhyām
जन्तुजातमयाभ्यः jantujātamayābhyaḥ
Genitive जन्तुजातमयायाः jantujātamayāyāḥ
जन्तुजातमययोः jantujātamayayoḥ
जन्तुजातमयानाम् jantujātamayānām
Locative जन्तुजातमयायाम् jantujātamayāyām
जन्तुजातमययोः jantujātamayayoḥ
जन्तुजातमयासु jantujātamayāsu