| Singular | Dual | Plural |
Nominative |
जन्तुजातमयम्
jantujātamayam
|
जन्तुजातमये
jantujātamaye
|
जन्तुजातमयानि
jantujātamayāni
|
Vocative |
जन्तुजातमय
jantujātamaya
|
जन्तुजातमये
jantujātamaye
|
जन्तुजातमयानि
jantujātamayāni
|
Accusative |
जन्तुजातमयम्
jantujātamayam
|
जन्तुजातमये
jantujātamaye
|
जन्तुजातमयानि
jantujātamayāni
|
Instrumental |
जन्तुजातमयेन
jantujātamayena
|
जन्तुजातमयाभ्याम्
jantujātamayābhyām
|
जन्तुजातमयैः
jantujātamayaiḥ
|
Dative |
जन्तुजातमयाय
jantujātamayāya
|
जन्तुजातमयाभ्याम्
jantujātamayābhyām
|
जन्तुजातमयेभ्यः
jantujātamayebhyaḥ
|
Ablative |
जन्तुजातमयात्
jantujātamayāt
|
जन्तुजातमयाभ्याम्
jantujātamayābhyām
|
जन्तुजातमयेभ्यः
jantujātamayebhyaḥ
|
Genitive |
जन्तुजातमयस्य
jantujātamayasya
|
जन्तुजातमययोः
jantujātamayayoḥ
|
जन्तुजातमयानाम्
jantujātamayānām
|
Locative |
जन्तुजातमये
jantujātamaye
|
जन्तुजातमययोः
jantujātamayayoḥ
|
जन्तुजातमयेषु
jantujātamayeṣu
|