Sanskrit tools

Sanskrit declension


Declension of जन्तुजातमय jantujātamaya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जन्तुजातमयम् jantujātamayam
जन्तुजातमये jantujātamaye
जन्तुजातमयानि jantujātamayāni
Vocative जन्तुजातमय jantujātamaya
जन्तुजातमये jantujātamaye
जन्तुजातमयानि jantujātamayāni
Accusative जन्तुजातमयम् jantujātamayam
जन्तुजातमये jantujātamaye
जन्तुजातमयानि jantujātamayāni
Instrumental जन्तुजातमयेन jantujātamayena
जन्तुजातमयाभ्याम् jantujātamayābhyām
जन्तुजातमयैः jantujātamayaiḥ
Dative जन्तुजातमयाय jantujātamayāya
जन्तुजातमयाभ्याम् jantujātamayābhyām
जन्तुजातमयेभ्यः jantujātamayebhyaḥ
Ablative जन्तुजातमयात् jantujātamayāt
जन्तुजातमयाभ्याम् jantujātamayābhyām
जन्तुजातमयेभ्यः jantujātamayebhyaḥ
Genitive जन्तुजातमयस्य jantujātamayasya
जन्तुजातमययोः jantujātamayayoḥ
जन्तुजातमयानाम् jantujātamayānām
Locative जन्तुजातमये jantujātamaye
जन्तुजातमययोः jantujātamayayoḥ
जन्तुजातमयेषु jantujātamayeṣu