Sanskrit tools

Sanskrit declension


Declension of जन्तुनाशन jantunāśana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जन्तुनाशनम् jantunāśanam
जन्तुनाशने jantunāśane
जन्तुनाशनानि jantunāśanāni
Vocative जन्तुनाशन jantunāśana
जन्तुनाशने jantunāśane
जन्तुनाशनानि jantunāśanāni
Accusative जन्तुनाशनम् jantunāśanam
जन्तुनाशने jantunāśane
जन्तुनाशनानि jantunāśanāni
Instrumental जन्तुनाशनेन jantunāśanena
जन्तुनाशनाभ्याम् jantunāśanābhyām
जन्तुनाशनैः jantunāśanaiḥ
Dative जन्तुनाशनाय jantunāśanāya
जन्तुनाशनाभ्याम् jantunāśanābhyām
जन्तुनाशनेभ्यः jantunāśanebhyaḥ
Ablative जन्तुनाशनात् jantunāśanāt
जन्तुनाशनाभ्याम् jantunāśanābhyām
जन्तुनाशनेभ्यः jantunāśanebhyaḥ
Genitive जन्तुनाशनस्य jantunāśanasya
जन्तुनाशनयोः jantunāśanayoḥ
जन्तुनाशनानाम् jantunāśanānām
Locative जन्तुनाशने jantunāśane
जन्तुनाशनयोः jantunāśanayoḥ
जन्तुनाशनेषु jantunāśaneṣu