Singular | Dual | Plural | |
Nominative |
जन्तुमत्
jantumat |
जन्तुमती
jantumatī |
जन्तुमन्ति
jantumanti |
Vocative |
जन्तुमत्
jantumat |
जन्तुमती
jantumatī |
जन्तुमन्ति
jantumanti |
Accusative |
जन्तुमत्
jantumat |
जन्तुमती
jantumatī |
जन्तुमन्ति
jantumanti |
Instrumental |
जन्तुमता
jantumatā |
जन्तुमद्भ्याम्
jantumadbhyām |
जन्तुमद्भिः
jantumadbhiḥ |
Dative |
जन्तुमते
jantumate |
जन्तुमद्भ्याम्
jantumadbhyām |
जन्तुमद्भ्यः
jantumadbhyaḥ |
Ablative |
जन्तुमतः
jantumataḥ |
जन्तुमद्भ्याम्
jantumadbhyām |
जन्तुमद्भ्यः
jantumadbhyaḥ |
Genitive |
जन्तुमतः
jantumataḥ |
जन्तुमतोः
jantumatoḥ |
जन्तुमताम्
jantumatām |
Locative |
जन्तुमति
jantumati |
जन्तुमतोः
jantumatoḥ |
जन्तुमत्सु
jantumatsu |