Sanskrit tools

Sanskrit declension


Declension of जन्तुमातृ jantumātṛ, m.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative जन्तुमाता jantumātā
जन्तुमातारौ jantumātārau
जन्तुमातारः jantumātāraḥ
Vocative जन्तुमातः jantumātaḥ
जन्तुमातारौ jantumātārau
जन्तुमातारः jantumātāraḥ
Accusative जन्तुमातारम् jantumātāram
जन्तुमातारौ jantumātārau
जन्तुमातॄन् jantumātṝn
Instrumental जन्तुमात्रा jantumātrā
जन्तुमातृभ्याम् jantumātṛbhyām
जन्तुमातृभिः jantumātṛbhiḥ
Dative जन्तुमात्रे jantumātre
जन्तुमातृभ्याम् jantumātṛbhyām
जन्तुमातृभ्यः jantumātṛbhyaḥ
Ablative जन्तुमातुः jantumātuḥ
जन्तुमातृभ्याम् jantumātṛbhyām
जन्तुमातृभ्यः jantumātṛbhyaḥ
Genitive जन्तुमातुः jantumātuḥ
जन्तुमात्रोः jantumātroḥ
जन्तुमातॄणाम् jantumātṝṇām
Locative जन्तुमातरि jantumātari
जन्तुमात्रोः jantumātroḥ
जन्तुमातृषु jantumātṛṣu