| Singular | Dual | Plural |
Nominative |
जन्तुमाता
jantumātā
|
जन्तुमातारौ
jantumātārau
|
जन्तुमातारः
jantumātāraḥ
|
Vocative |
जन्तुमातः
jantumātaḥ
|
जन्तुमातारौ
jantumātārau
|
जन्तुमातारः
jantumātāraḥ
|
Accusative |
जन्तुमातारम्
jantumātāram
|
जन्तुमातारौ
jantumātārau
|
जन्तुमातॄन्
jantumātṝn
|
Instrumental |
जन्तुमात्रा
jantumātrā
|
जन्तुमातृभ्याम्
jantumātṛbhyām
|
जन्तुमातृभिः
jantumātṛbhiḥ
|
Dative |
जन्तुमात्रे
jantumātre
|
जन्तुमातृभ्याम्
jantumātṛbhyām
|
जन्तुमातृभ्यः
jantumātṛbhyaḥ
|
Ablative |
जन्तुमातुः
jantumātuḥ
|
जन्तुमातृभ्याम्
jantumātṛbhyām
|
जन्तुमातृभ्यः
jantumātṛbhyaḥ
|
Genitive |
जन्तुमातुः
jantumātuḥ
|
जन्तुमात्रोः
jantumātroḥ
|
जन्तुमातॄणाम्
jantumātṝṇām
|
Locative |
जन्तुमातरि
jantumātari
|
जन्तुमात्रोः
jantumātroḥ
|
जन्तुमातृषु
jantumātṛṣu
|