Sanskrit tools

Sanskrit declension


Declension of जन्तुक jantuka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जन्तुकः jantukaḥ
जन्तुकौ jantukau
जन्तुकाः jantukāḥ
Vocative जन्तुक jantuka
जन्तुकौ jantukau
जन्तुकाः jantukāḥ
Accusative जन्तुकम् jantukam
जन्तुकौ jantukau
जन्तुकान् jantukān
Instrumental जन्तुकेन jantukena
जन्तुकाभ्याम् jantukābhyām
जन्तुकैः jantukaiḥ
Dative जन्तुकाय jantukāya
जन्तुकाभ्याम् jantukābhyām
जन्तुकेभ्यः jantukebhyaḥ
Ablative जन्तुकात् jantukāt
जन्तुकाभ्याम् jantukābhyām
जन्तुकेभ्यः jantukebhyaḥ
Genitive जन्तुकस्य jantukasya
जन्तुकयोः jantukayoḥ
जन्तुकानाम् jantukānām
Locative जन्तुके jantuke
जन्तुकयोः jantukayoḥ
जन्तुकेषु jantukeṣu