Sanskrit tools

Sanskrit declension


Declension of जन्तुला jantulā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जन्तुला jantulā
जन्तुले jantule
जन्तुलाः jantulāḥ
Vocative जन्तुले jantule
जन्तुले jantule
जन्तुलाः jantulāḥ
Accusative जन्तुलाम् jantulām
जन्तुले jantule
जन्तुलाः jantulāḥ
Instrumental जन्तुलया jantulayā
जन्तुलाभ्याम् jantulābhyām
जन्तुलाभिः jantulābhiḥ
Dative जन्तुलायै jantulāyai
जन्तुलाभ्याम् jantulābhyām
जन्तुलाभ्यः jantulābhyaḥ
Ablative जन्तुलायाः jantulāyāḥ
जन्तुलाभ्याम् jantulābhyām
जन्तुलाभ्यः jantulābhyaḥ
Genitive जन्तुलायाः jantulāyāḥ
जन्तुलयोः jantulayoḥ
जन्तुलानाम् jantulānām
Locative जन्तुलायाम् jantulāyām
जन्तुलयोः jantulayoḥ
जन्तुलासु jantulāsu