Sanskrit tools

Sanskrit declension


Declension of जन्त्वा jantvā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जन्त्वा jantvā
जन्त्वे jantve
जन्त्वाः jantvāḥ
Vocative जन्त्वे jantve
जन्त्वे jantve
जन्त्वाः jantvāḥ
Accusative जन्त्वाम् jantvām
जन्त्वे jantve
जन्त्वाः jantvāḥ
Instrumental जन्त्वया jantvayā
जन्त्वाभ्याम् jantvābhyām
जन्त्वाभिः jantvābhiḥ
Dative जन्त्वायै jantvāyai
जन्त्वाभ्याम् jantvābhyām
जन्त्वाभ्यः jantvābhyaḥ
Ablative जन्त्वायाः jantvāyāḥ
जन्त्वाभ्याम् jantvābhyām
जन्त्वाभ्यः jantvābhyaḥ
Genitive जन्त्वायाः jantvāyāḥ
जन्त्वयोः jantvayoḥ
जन्त्वानाम् jantvānām
Locative जन्त्वायाम् jantvāyām
जन्त्वयोः jantvayoḥ
जन्त्वासु jantvāsu