Sanskrit tools

Sanskrit declension


Declension of जन्त्व jantva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जन्त्वम् jantvam
जन्त्वे jantve
जन्त्वानि jantvāni
Vocative जन्त्व jantva
जन्त्वे jantve
जन्त्वानि jantvāni
Accusative जन्त्वम् jantvam
जन्त्वे jantve
जन्त्वानि jantvāni
Instrumental जन्त्वेन jantvena
जन्त्वाभ्याम् jantvābhyām
जन्त्वैः jantvaiḥ
Dative जन्त्वाय jantvāya
जन्त्वाभ्याम् jantvābhyām
जन्त्वेभ्यः jantvebhyaḥ
Ablative जन्त्वात् jantvāt
जन्त्वाभ्याम् jantvābhyām
जन्त्वेभ्यः jantvebhyaḥ
Genitive जन्त्वस्य jantvasya
जन्त्वयोः jantvayoḥ
जन्त्वानाम् jantvānām
Locative जन्त्वे jantve
जन्त्वयोः jantvayoḥ
जन्त्वेषु jantveṣu