Sanskrit tools

Sanskrit declension


Declension of जन्मजन्मान्तर janmajanmāntara, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जन्मजन्मान्तरम् janmajanmāntaram
जन्मजन्मान्तरे janmajanmāntare
जन्मजन्मान्तराणि janmajanmāntarāṇi
Vocative जन्मजन्मान्तर janmajanmāntara
जन्मजन्मान्तरे janmajanmāntare
जन्मजन्मान्तराणि janmajanmāntarāṇi
Accusative जन्मजन्मान्तरम् janmajanmāntaram
जन्मजन्मान्तरे janmajanmāntare
जन्मजन्मान्तराणि janmajanmāntarāṇi
Instrumental जन्मजन्मान्तरेण janmajanmāntareṇa
जन्मजन्मान्तराभ्याम् janmajanmāntarābhyām
जन्मजन्मान्तरैः janmajanmāntaraiḥ
Dative जन्मजन्मान्तराय janmajanmāntarāya
जन्मजन्मान्तराभ्याम् janmajanmāntarābhyām
जन्मजन्मान्तरेभ्यः janmajanmāntarebhyaḥ
Ablative जन्मजन्मान्तरात् janmajanmāntarāt
जन्मजन्मान्तराभ्याम् janmajanmāntarābhyām
जन्मजन्मान्तरेभ्यः janmajanmāntarebhyaḥ
Genitive जन्मजन्मान्तरस्य janmajanmāntarasya
जन्मजन्मान्तरयोः janmajanmāntarayoḥ
जन्मजन्मान्तराणाम् janmajanmāntarāṇām
Locative जन्मजन्मान्तरे janmajanmāntare
जन्मजन्मान्तरयोः janmajanmāntarayoḥ
जन्मजन्मान्तरेषु janmajanmāntareṣu