Singular | Dual | Plural | |
Nominative |
जन्मदा
janmadā |
जन्मदे
janmade |
जन्मदाः
janmadāḥ |
Vocative |
जन्मदे
janmade |
जन्मदे
janmade |
जन्मदाः
janmadāḥ |
Accusative |
जन्मदाम्
janmadām |
जन्मदे
janmade |
जन्मदाः
janmadāḥ |
Instrumental |
जन्मदया
janmadayā |
जन्मदाभ्याम्
janmadābhyām |
जन्मदाभिः
janmadābhiḥ |
Dative |
जन्मदायै
janmadāyai |
जन्मदाभ्याम्
janmadābhyām |
जन्मदाभ्यः
janmadābhyaḥ |
Ablative |
जन्मदायाः
janmadāyāḥ |
जन्मदाभ्याम्
janmadābhyām |
जन्मदाभ्यः
janmadābhyaḥ |
Genitive |
जन्मदायाः
janmadāyāḥ |
जन्मदयोः
janmadayoḥ |
जन्मदानाम्
janmadānām |
Locative |
जन्मदायाम्
janmadāyām |
जन्मदयोः
janmadayoḥ |
जन्मदासु
janmadāsu |