Sanskrit tools

Sanskrit declension


Declension of जन्मदा janmadā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जन्मदा janmadā
जन्मदे janmade
जन्मदाः janmadāḥ
Vocative जन्मदे janmade
जन्मदे janmade
जन्मदाः janmadāḥ
Accusative जन्मदाम् janmadām
जन्मदे janmade
जन्मदाः janmadāḥ
Instrumental जन्मदया janmadayā
जन्मदाभ्याम् janmadābhyām
जन्मदाभिः janmadābhiḥ
Dative जन्मदायै janmadāyai
जन्मदाभ्याम् janmadābhyām
जन्मदाभ्यः janmadābhyaḥ
Ablative जन्मदायाः janmadāyāḥ
जन्मदाभ्याम् janmadābhyām
जन्मदाभ्यः janmadābhyaḥ
Genitive जन्मदायाः janmadāyāḥ
जन्मदयोः janmadayoḥ
जन्मदानाम् janmadānām
Locative जन्मदायाम् janmadāyām
जन्मदयोः janmadayoḥ
जन्मदासु janmadāsu