Sanskrit tools

Sanskrit declension


Declension of जन्मदिन janmadina, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जन्मदिनम् janmadinam
जन्मदिने janmadine
जन्मदिनानि janmadināni
Vocative जन्मदिन janmadina
जन्मदिने janmadine
जन्मदिनानि janmadināni
Accusative जन्मदिनम् janmadinam
जन्मदिने janmadine
जन्मदिनानि janmadināni
Instrumental जन्मदिनेन janmadinena
जन्मदिनाभ्याम् janmadinābhyām
जन्मदिनैः janmadinaiḥ
Dative जन्मदिनाय janmadināya
जन्मदिनाभ्याम् janmadinābhyām
जन्मदिनेभ्यः janmadinebhyaḥ
Ablative जन्मदिनात् janmadināt
जन्मदिनाभ्याम् janmadinābhyām
जन्मदिनेभ्यः janmadinebhyaḥ
Genitive जन्मदिनस्य janmadinasya
जन्मदिनयोः janmadinayoḥ
जन्मदिनानाम् janmadinānām
Locative जन्मदिने janmadine
जन्मदिनयोः janmadinayoḥ
जन्मदिनेषु janmadineṣu