Singular | Dual | Plural | |
Nominative |
जन्मनाम
janmanāma |
जन्मनाम्नी
janmanāmnī जन्मनामनी janmanāmanī |
जन्मनामानि
janmanāmāni |
Vocative |
जन्मनाम
janmanāma जन्मनामन् janmanāman |
जन्मनाम्नी
janmanāmnī जन्मनामनी janmanāmanī |
जन्मनामानि
janmanāmāni |
Accusative |
जन्मनाम
janmanāma |
जन्मनाम्नी
janmanāmnī जन्मनामनी janmanāmanī |
जन्मनामानि
janmanāmāni |
Instrumental |
जन्मनाम्ना
janmanāmnā |
जन्मनामभ्याम्
janmanāmabhyām |
जन्मनामभिः
janmanāmabhiḥ |
Dative |
जन्मनाम्ने
janmanāmne |
जन्मनामभ्याम्
janmanāmabhyām |
जन्मनामभ्यः
janmanāmabhyaḥ |
Ablative |
जन्मनाम्नः
janmanāmnaḥ |
जन्मनामभ्याम्
janmanāmabhyām |
जन्मनामभ्यः
janmanāmabhyaḥ |
Genitive |
जन्मनाम्नः
janmanāmnaḥ |
जन्मनाम्नोः
janmanāmnoḥ |
जन्मनाम्नाम्
janmanāmnām |
Locative |
जन्मनाम्नि
janmanāmni जन्मनामनि janmanāmani |
जन्मनाम्नोः
janmanāmnoḥ |
जन्मनामसु
janmanāmasu |