Sanskrit tools

Sanskrit declension


Declension of जन्मपत्त्र janmapattra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जन्मपत्त्रम् janmapattram
जन्मपत्त्रे janmapattre
जन्मपत्त्राणि janmapattrāṇi
Vocative जन्मपत्त्र janmapattra
जन्मपत्त्रे janmapattre
जन्मपत्त्राणि janmapattrāṇi
Accusative जन्मपत्त्रम् janmapattram
जन्मपत्त्रे janmapattre
जन्मपत्त्राणि janmapattrāṇi
Instrumental जन्मपत्त्रेण janmapattreṇa
जन्मपत्त्राभ्याम् janmapattrābhyām
जन्मपत्त्रैः janmapattraiḥ
Dative जन्मपत्त्राय janmapattrāya
जन्मपत्त्राभ्याम् janmapattrābhyām
जन्मपत्त्रेभ्यः janmapattrebhyaḥ
Ablative जन्मपत्त्रात् janmapattrāt
जन्मपत्त्राभ्याम् janmapattrābhyām
जन्मपत्त्रेभ्यः janmapattrebhyaḥ
Genitive जन्मपत्त्रस्य janmapattrasya
जन्मपत्त्रयोः janmapattrayoḥ
जन्मपत्त्राणाम् janmapattrāṇām
Locative जन्मपत्त्रे janmapattre
जन्मपत्त्रयोः janmapattrayoḥ
जन्मपत्त्रेषु janmapattreṣu