| Singular | Dual | Plural |
Nominative |
जन्मपादपः
janmapādapaḥ
|
जन्मपादपौ
janmapādapau
|
जन्मपादपाः
janmapādapāḥ
|
Vocative |
जन्मपादप
janmapādapa
|
जन्मपादपौ
janmapādapau
|
जन्मपादपाः
janmapādapāḥ
|
Accusative |
जन्मपादपम्
janmapādapam
|
जन्मपादपौ
janmapādapau
|
जन्मपादपान्
janmapādapān
|
Instrumental |
जन्मपादपेन
janmapādapena
|
जन्मपादपाभ्याम्
janmapādapābhyām
|
जन्मपादपैः
janmapādapaiḥ
|
Dative |
जन्मपादपाय
janmapādapāya
|
जन्मपादपाभ्याम्
janmapādapābhyām
|
जन्मपादपेभ्यः
janmapādapebhyaḥ
|
Ablative |
जन्मपादपात्
janmapādapāt
|
जन्मपादपाभ्याम्
janmapādapābhyām
|
जन्मपादपेभ्यः
janmapādapebhyaḥ
|
Genitive |
जन्मपादपस्य
janmapādapasya
|
जन्मपादपयोः
janmapādapayoḥ
|
जन्मपादपानाम्
janmapādapānām
|
Locative |
जन्मपादपे
janmapādape
|
जन्मपादपयोः
janmapādapayoḥ
|
जन्मपादपेषु
janmapādapeṣu
|