| Singular | Dual | Plural |
Nominative |
जन्मप्रतिष्ठाः
janmapratiṣṭhāḥ
|
जन्मप्रतिष्ठौ
janmapratiṣṭhau
|
जन्मप्रतिष्ठाः
janmapratiṣṭhāḥ
|
Vocative |
जन्मप्रतिष्ठाः
janmapratiṣṭhāḥ
|
जन्मप्रतिष्ठौ
janmapratiṣṭhau
|
जन्मप्रतिष्ठाः
janmapratiṣṭhāḥ
|
Accusative |
जन्मप्रतिष्ठाम्
janmapratiṣṭhām
|
जन्मप्रतिष्ठौ
janmapratiṣṭhau
|
जन्मप्रतिष्ठः
janmapratiṣṭhaḥ
|
Instrumental |
जन्मप्रतिष्ठा
janmapratiṣṭhā
|
जन्मप्रतिष्ठाभ्याम्
janmapratiṣṭhābhyām
|
जन्मप्रतिष्ठाभिः
janmapratiṣṭhābhiḥ
|
Dative |
जन्मप्रतिष्ठे
janmapratiṣṭhe
|
जन्मप्रतिष्ठाभ्याम्
janmapratiṣṭhābhyām
|
जन्मप्रतिष्ठाभ्यः
janmapratiṣṭhābhyaḥ
|
Ablative |
जन्मप्रतिष्ठः
janmapratiṣṭhaḥ
|
जन्मप्रतिष्ठाभ्याम्
janmapratiṣṭhābhyām
|
जन्मप्रतिष्ठाभ्यः
janmapratiṣṭhābhyaḥ
|
Genitive |
जन्मप्रतिष्ठः
janmapratiṣṭhaḥ
|
जन्मप्रतिष्ठोः
janmapratiṣṭhoḥ
|
जन्मप्रतिष्ठाम्
janmapratiṣṭhām
|
Locative |
जन्मप्रतिष्ठि
janmapratiṣṭhi
|
जन्मप्रतिष्ठोः
janmapratiṣṭhoḥ
|
जन्मप्रतिष्ठासु
janmapratiṣṭhāsu
|