Sanskrit tools

Sanskrit declension


Declension of जन्मप्रतिष्ठा janmapratiṣṭhā, f.

Reference(s): Müller p. 115, §239 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जन्मप्रतिष्ठाः janmapratiṣṭhāḥ
जन्मप्रतिष्ठौ janmapratiṣṭhau
जन्मप्रतिष्ठाः janmapratiṣṭhāḥ
Vocative जन्मप्रतिष्ठाः janmapratiṣṭhāḥ
जन्मप्रतिष्ठौ janmapratiṣṭhau
जन्मप्रतिष्ठाः janmapratiṣṭhāḥ
Accusative जन्मप्रतिष्ठाम् janmapratiṣṭhām
जन्मप्रतिष्ठौ janmapratiṣṭhau
जन्मप्रतिष्ठः janmapratiṣṭhaḥ
Instrumental जन्मप्रतिष्ठा janmapratiṣṭhā
जन्मप्रतिष्ठाभ्याम् janmapratiṣṭhābhyām
जन्मप्रतिष्ठाभिः janmapratiṣṭhābhiḥ
Dative जन्मप्रतिष्ठे janmapratiṣṭhe
जन्मप्रतिष्ठाभ्याम् janmapratiṣṭhābhyām
जन्मप्रतिष्ठाभ्यः janmapratiṣṭhābhyaḥ
Ablative जन्मप्रतिष्ठः janmapratiṣṭhaḥ
जन्मप्रतिष्ठाभ्याम् janmapratiṣṭhābhyām
जन्मप्रतिष्ठाभ्यः janmapratiṣṭhābhyaḥ
Genitive जन्मप्रतिष्ठः janmapratiṣṭhaḥ
जन्मप्रतिष्ठोः janmapratiṣṭhoḥ
जन्मप्रतिष्ठाम् janmapratiṣṭhām
Locative जन्मप्रतिष्ठि janmapratiṣṭhi
जन्मप्रतिष्ठोः janmapratiṣṭhoḥ
जन्मप्रतिष्ठासु janmapratiṣṭhāsu