| Singular | Dual | Plural |
Nominative |
जन्मप्रदा
janmapradā
|
जन्मप्रदे
janmaprade
|
जन्मप्रदाः
janmapradāḥ
|
Vocative |
जन्मप्रदे
janmaprade
|
जन्मप्रदे
janmaprade
|
जन्मप्रदाः
janmapradāḥ
|
Accusative |
जन्मप्रदाम्
janmapradām
|
जन्मप्रदे
janmaprade
|
जन्मप्रदाः
janmapradāḥ
|
Instrumental |
जन्मप्रदया
janmapradayā
|
जन्मप्रदाभ्याम्
janmapradābhyām
|
जन्मप्रदाभिः
janmapradābhiḥ
|
Dative |
जन्मप्रदायै
janmapradāyai
|
जन्मप्रदाभ्याम्
janmapradābhyām
|
जन्मप्रदाभ्यः
janmapradābhyaḥ
|
Ablative |
जन्मप्रदायाः
janmapradāyāḥ
|
जन्मप्रदाभ्याम्
janmapradābhyām
|
जन्मप्रदाभ्यः
janmapradābhyaḥ
|
Genitive |
जन्मप्रदायाः
janmapradāyāḥ
|
जन्मप्रदयोः
janmapradayoḥ
|
जन्मप्रदानाम्
janmapradānām
|
Locative |
जन्मप्रदायाम्
janmapradāyām
|
जन्मप्रदयोः
janmapradayoḥ
|
जन्मप्रदासु
janmapradāsu
|