| Singular | Dual | Plural |
Nominative |
जन्मप्रदीपः
janmapradīpaḥ
|
जन्मप्रदीपौ
janmapradīpau
|
जन्मप्रदीपाः
janmapradīpāḥ
|
Vocative |
जन्मप्रदीप
janmapradīpa
|
जन्मप्रदीपौ
janmapradīpau
|
जन्मप्रदीपाः
janmapradīpāḥ
|
Accusative |
जन्मप्रदीपम्
janmapradīpam
|
जन्मप्रदीपौ
janmapradīpau
|
जन्मप्रदीपान्
janmapradīpān
|
Instrumental |
जन्मप्रदीपेन
janmapradīpena
|
जन्मप्रदीपाभ्याम्
janmapradīpābhyām
|
जन्मप्रदीपैः
janmapradīpaiḥ
|
Dative |
जन्मप्रदीपाय
janmapradīpāya
|
जन्मप्रदीपाभ्याम्
janmapradīpābhyām
|
जन्मप्रदीपेभ्यः
janmapradīpebhyaḥ
|
Ablative |
जन्मप्रदीपात्
janmapradīpāt
|
जन्मप्रदीपाभ्याम्
janmapradīpābhyām
|
जन्मप्रदीपेभ्यः
janmapradīpebhyaḥ
|
Genitive |
जन्मप्रदीपस्य
janmapradīpasya
|
जन्मप्रदीपयोः
janmapradīpayoḥ
|
जन्मप्रदीपानाम्
janmapradīpānām
|
Locative |
जन्मप्रदीपे
janmapradīpe
|
जन्मप्रदीपयोः
janmapradīpayoḥ
|
जन्मप्रदीपेषु
janmapradīpeṣu
|