Sanskrit tools

Sanskrit declension


Declension of जन्मबन्ध janmabandha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जन्मबन्धः janmabandhaḥ
जन्मबन्धौ janmabandhau
जन्मबन्धाः janmabandhāḥ
Vocative जन्मबन्ध janmabandha
जन्मबन्धौ janmabandhau
जन्मबन्धाः janmabandhāḥ
Accusative जन्मबन्धम् janmabandham
जन्मबन्धौ janmabandhau
जन्मबन्धान् janmabandhān
Instrumental जन्मबन्धेन janmabandhena
जन्मबन्धाभ्याम् janmabandhābhyām
जन्मबन्धैः janmabandhaiḥ
Dative जन्मबन्धाय janmabandhāya
जन्मबन्धाभ्याम् janmabandhābhyām
जन्मबन्धेभ्यः janmabandhebhyaḥ
Ablative जन्मबन्धात् janmabandhāt
जन्मबन्धाभ्याम् janmabandhābhyām
जन्मबन्धेभ्यः janmabandhebhyaḥ
Genitive जन्मबन्धस्य janmabandhasya
जन्मबन्धयोः janmabandhayoḥ
जन्मबन्धानाम् janmabandhānām
Locative जन्मबन्धे janmabandhe
जन्मबन्धयोः janmabandhayoḥ
जन्मबन्धेषु janmabandheṣu