Sanskrit tools

Sanskrit declension


Declension of जन्मभाषा janmabhāṣā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जन्मभाषा janmabhāṣā
जन्मभाषे janmabhāṣe
जन्मभाषाः janmabhāṣāḥ
Vocative जन्मभाषे janmabhāṣe
जन्मभाषे janmabhāṣe
जन्मभाषाः janmabhāṣāḥ
Accusative जन्मभाषाम् janmabhāṣām
जन्मभाषे janmabhāṣe
जन्मभाषाः janmabhāṣāḥ
Instrumental जन्मभाषया janmabhāṣayā
जन्मभाषाभ्याम् janmabhāṣābhyām
जन्मभाषाभिः janmabhāṣābhiḥ
Dative जन्मभाषायै janmabhāṣāyai
जन्मभाषाभ्याम् janmabhāṣābhyām
जन्मभाषाभ्यः janmabhāṣābhyaḥ
Ablative जन्मभाषायाः janmabhāṣāyāḥ
जन्मभाषाभ्याम् janmabhāṣābhyām
जन्मभाषाभ्यः janmabhāṣābhyaḥ
Genitive जन्मभाषायाः janmabhāṣāyāḥ
जन्मभाषयोः janmabhāṣayoḥ
जन्मभाषाणाम् janmabhāṣāṇām
Locative जन्मभाषायाम् janmabhāṣāyām
जन्मभाषयोः janmabhāṣayoḥ
जन्मभाषासु janmabhāṣāsu