Sanskrit tools

Sanskrit declension


Declension of जन्मभूमिभूत janmabhūmibhūta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जन्मभूमिभूतम् janmabhūmibhūtam
जन्मभूमिभूते janmabhūmibhūte
जन्मभूमिभूतानि janmabhūmibhūtāni
Vocative जन्मभूमिभूत janmabhūmibhūta
जन्मभूमिभूते janmabhūmibhūte
जन्मभूमिभूतानि janmabhūmibhūtāni
Accusative जन्मभूमिभूतम् janmabhūmibhūtam
जन्मभूमिभूते janmabhūmibhūte
जन्मभूमिभूतानि janmabhūmibhūtāni
Instrumental जन्मभूमिभूतेन janmabhūmibhūtena
जन्मभूमिभूताभ्याम् janmabhūmibhūtābhyām
जन्मभूमिभूतैः janmabhūmibhūtaiḥ
Dative जन्मभूमिभूताय janmabhūmibhūtāya
जन्मभूमिभूताभ्याम् janmabhūmibhūtābhyām
जन्मभूमिभूतेभ्यः janmabhūmibhūtebhyaḥ
Ablative जन्मभूमिभूतात् janmabhūmibhūtāt
जन्मभूमिभूताभ्याम् janmabhūmibhūtābhyām
जन्मभूमिभूतेभ्यः janmabhūmibhūtebhyaḥ
Genitive जन्मभूमिभूतस्य janmabhūmibhūtasya
जन्मभूमिभूतयोः janmabhūmibhūtayoḥ
जन्मभूमिभूतानाम् janmabhūmibhūtānām
Locative जन्मभूमिभूते janmabhūmibhūte
जन्मभूमिभूतयोः janmabhūmibhūtayoḥ
जन्मभूमिभूतेषु janmabhūmibhūteṣu