| Singular | Dual | Plural |
Nominative |
जन्मभृत्
janmabhṛt
|
जन्मभृतौ
janmabhṛtau
|
जन्मभृतः
janmabhṛtaḥ
|
Vocative |
जन्मभृत्
janmabhṛt
|
जन्मभृतौ
janmabhṛtau
|
जन्मभृतः
janmabhṛtaḥ
|
Accusative |
जन्मभृतम्
janmabhṛtam
|
जन्मभृतौ
janmabhṛtau
|
जन्मभृतः
janmabhṛtaḥ
|
Instrumental |
जन्मभृता
janmabhṛtā
|
जन्मभृद्भ्याम्
janmabhṛdbhyām
|
जन्मभृद्भिः
janmabhṛdbhiḥ
|
Dative |
जन्मभृते
janmabhṛte
|
जन्मभृद्भ्याम्
janmabhṛdbhyām
|
जन्मभृद्भ्यः
janmabhṛdbhyaḥ
|
Ablative |
जन्मभृतः
janmabhṛtaḥ
|
जन्मभृद्भ्याम्
janmabhṛdbhyām
|
जन्मभृद्भ्यः
janmabhṛdbhyaḥ
|
Genitive |
जन्मभृतः
janmabhṛtaḥ
|
जन्मभृतोः
janmabhṛtoḥ
|
जन्मभृताम्
janmabhṛtām
|
Locative |
जन्मभृति
janmabhṛti
|
जन्मभृतोः
janmabhṛtoḥ
|
जन्मभृत्सु
janmabhṛtsu
|