Sanskrit tools

Sanskrit declension


Declension of जन्मवत् janmavat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative जन्मवत् janmavat
जन्मवती janmavatī
जन्मवन्ति janmavanti
Vocative जन्मवत् janmavat
जन्मवती janmavatī
जन्मवन्ति janmavanti
Accusative जन्मवत् janmavat
जन्मवती janmavatī
जन्मवन्ति janmavanti
Instrumental जन्मवता janmavatā
जन्मवद्भ्याम् janmavadbhyām
जन्मवद्भिः janmavadbhiḥ
Dative जन्मवते janmavate
जन्मवद्भ्याम् janmavadbhyām
जन्मवद्भ्यः janmavadbhyaḥ
Ablative जन्मवतः janmavataḥ
जन्मवद्भ्याम् janmavadbhyām
जन्मवद्भ्यः janmavadbhyaḥ
Genitive जन्मवतः janmavataḥ
जन्मवतोः janmavatoḥ
जन्मवताम् janmavatām
Locative जन्मवति janmavati
जन्मवतोः janmavatoḥ
जन्मवत्सु janmavatsu