Singular | Dual | Plural | |
Nominative |
जन्मवत्
janmavat |
जन्मवती
janmavatī |
जन्मवन्ति
janmavanti |
Vocative |
जन्मवत्
janmavat |
जन्मवती
janmavatī |
जन्मवन्ति
janmavanti |
Accusative |
जन्मवत्
janmavat |
जन्मवती
janmavatī |
जन्मवन्ति
janmavanti |
Instrumental |
जन्मवता
janmavatā |
जन्मवद्भ्याम्
janmavadbhyām |
जन्मवद्भिः
janmavadbhiḥ |
Dative |
जन्मवते
janmavate |
जन्मवद्भ्याम्
janmavadbhyām |
जन्मवद्भ्यः
janmavadbhyaḥ |
Ablative |
जन्मवतः
janmavataḥ |
जन्मवद्भ्याम्
janmavadbhyām |
जन्मवद्भ्यः
janmavadbhyaḥ |
Genitive |
जन्मवतः
janmavataḥ |
जन्मवतोः
janmavatoḥ |
जन्मवताम्
janmavatām |
Locative |
जन्मवति
janmavati |
जन्मवतोः
janmavatoḥ |
जन्मवत्सु
janmavatsu |