Sanskrit tools

Sanskrit declension


Declension of जन्मवैलक्षण्य janmavailakṣaṇya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जन्मवैलक्षण्यम् janmavailakṣaṇyam
जन्मवैलक्षण्ये janmavailakṣaṇye
जन्मवैलक्षण्यानि janmavailakṣaṇyāni
Vocative जन्मवैलक्षण्य janmavailakṣaṇya
जन्मवैलक्षण्ये janmavailakṣaṇye
जन्मवैलक्षण्यानि janmavailakṣaṇyāni
Accusative जन्मवैलक्षण्यम् janmavailakṣaṇyam
जन्मवैलक्षण्ये janmavailakṣaṇye
जन्मवैलक्षण्यानि janmavailakṣaṇyāni
Instrumental जन्मवैलक्षण्येन janmavailakṣaṇyena
जन्मवैलक्षण्याभ्याम् janmavailakṣaṇyābhyām
जन्मवैलक्षण्यैः janmavailakṣaṇyaiḥ
Dative जन्मवैलक्षण्याय janmavailakṣaṇyāya
जन्मवैलक्षण्याभ्याम् janmavailakṣaṇyābhyām
जन्मवैलक्षण्येभ्यः janmavailakṣaṇyebhyaḥ
Ablative जन्मवैलक्षण्यात् janmavailakṣaṇyāt
जन्मवैलक्षण्याभ्याम् janmavailakṣaṇyābhyām
जन्मवैलक्षण्येभ्यः janmavailakṣaṇyebhyaḥ
Genitive जन्मवैलक्षण्यस्य janmavailakṣaṇyasya
जन्मवैलक्षण्ययोः janmavailakṣaṇyayoḥ
जन्मवैलक्षण्यानाम् janmavailakṣaṇyānām
Locative जन्मवैलक्षण्ये janmavailakṣaṇye
जन्मवैलक्षण्ययोः janmavailakṣaṇyayoḥ
जन्मवैलक्षण्येषु janmavailakṣaṇyeṣu