| Singular | Dual | Plural |
Nominative |
जन्मशोधनम्
janmaśodhanam
|
जन्मशोधने
janmaśodhane
|
जन्मशोधनानि
janmaśodhanāni
|
Vocative |
जन्मशोधन
janmaśodhana
|
जन्मशोधने
janmaśodhane
|
जन्मशोधनानि
janmaśodhanāni
|
Accusative |
जन्मशोधनम्
janmaśodhanam
|
जन्मशोधने
janmaśodhane
|
जन्मशोधनानि
janmaśodhanāni
|
Instrumental |
जन्मशोधनेन
janmaśodhanena
|
जन्मशोधनाभ्याम्
janmaśodhanābhyām
|
जन्मशोधनैः
janmaśodhanaiḥ
|
Dative |
जन्मशोधनाय
janmaśodhanāya
|
जन्मशोधनाभ्याम्
janmaśodhanābhyām
|
जन्मशोधनेभ्यः
janmaśodhanebhyaḥ
|
Ablative |
जन्मशोधनात्
janmaśodhanāt
|
जन्मशोधनाभ्याम्
janmaśodhanābhyām
|
जन्मशोधनेभ्यः
janmaśodhanebhyaḥ
|
Genitive |
जन्मशोधनस्य
janmaśodhanasya
|
जन्मशोधनयोः
janmaśodhanayoḥ
|
जन्मशोधनानाम्
janmaśodhanānām
|
Locative |
जन्मशोधने
janmaśodhane
|
जन्मशोधनयोः
janmaśodhanayoḥ
|
जन्मशोधनेषु
janmaśodhaneṣu
|