Sanskrit tools

Sanskrit declension


Declension of जन्मशोधन janmaśodhana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जन्मशोधनम् janmaśodhanam
जन्मशोधने janmaśodhane
जन्मशोधनानि janmaśodhanāni
Vocative जन्मशोधन janmaśodhana
जन्मशोधने janmaśodhane
जन्मशोधनानि janmaśodhanāni
Accusative जन्मशोधनम् janmaśodhanam
जन्मशोधने janmaśodhane
जन्मशोधनानि janmaśodhanāni
Instrumental जन्मशोधनेन janmaśodhanena
जन्मशोधनाभ्याम् janmaśodhanābhyām
जन्मशोधनैः janmaśodhanaiḥ
Dative जन्मशोधनाय janmaśodhanāya
जन्मशोधनाभ्याम् janmaśodhanābhyām
जन्मशोधनेभ्यः janmaśodhanebhyaḥ
Ablative जन्मशोधनात् janmaśodhanāt
जन्मशोधनाभ्याम् janmaśodhanābhyām
जन्मशोधनेभ्यः janmaśodhanebhyaḥ
Genitive जन्मशोधनस्य janmaśodhanasya
जन्मशोधनयोः janmaśodhanayoḥ
जन्मशोधनानाम् janmaśodhanānām
Locative जन्मशोधने janmaśodhane
जन्मशोधनयोः janmaśodhanayoḥ
जन्मशोधनेषु janmaśodhaneṣu