| Singular | Dual | Plural |
Nominative |
जन्मसाफल्यम्
janmasāphalyam
|
जन्मसाफल्ये
janmasāphalye
|
जन्मसाफल्यानि
janmasāphalyāni
|
Vocative |
जन्मसाफल्य
janmasāphalya
|
जन्मसाफल्ये
janmasāphalye
|
जन्मसाफल्यानि
janmasāphalyāni
|
Accusative |
जन्मसाफल्यम्
janmasāphalyam
|
जन्मसाफल्ये
janmasāphalye
|
जन्मसाफल्यानि
janmasāphalyāni
|
Instrumental |
जन्मसाफल्येन
janmasāphalyena
|
जन्मसाफल्याभ्याम्
janmasāphalyābhyām
|
जन्मसाफल्यैः
janmasāphalyaiḥ
|
Dative |
जन्मसाफल्याय
janmasāphalyāya
|
जन्मसाफल्याभ्याम्
janmasāphalyābhyām
|
जन्मसाफल्येभ्यः
janmasāphalyebhyaḥ
|
Ablative |
जन्मसाफल्यात्
janmasāphalyāt
|
जन्मसाफल्याभ्याम्
janmasāphalyābhyām
|
जन्मसाफल्येभ्यः
janmasāphalyebhyaḥ
|
Genitive |
जन्मसाफल्यस्य
janmasāphalyasya
|
जन्मसाफल्ययोः
janmasāphalyayoḥ
|
जन्मसाफल्यानाम्
janmasāphalyānām
|
Locative |
जन्मसाफल्ये
janmasāphalye
|
जन्मसाफल्ययोः
janmasāphalyayoḥ
|
जन्मसाफल्येषु
janmasāphalyeṣu
|