| Singular | Dual | Plural |
Nominative |
जन्मस्थानम्
janmasthānam
|
जन्मस्थाने
janmasthāne
|
जन्मस्थानानि
janmasthānāni
|
Vocative |
जन्मस्थान
janmasthāna
|
जन्मस्थाने
janmasthāne
|
जन्मस्थानानि
janmasthānāni
|
Accusative |
जन्मस्थानम्
janmasthānam
|
जन्मस्थाने
janmasthāne
|
जन्मस्थानानि
janmasthānāni
|
Instrumental |
जन्मस्थानेन
janmasthānena
|
जन्मस्थानाभ्याम्
janmasthānābhyām
|
जन्मस्थानैः
janmasthānaiḥ
|
Dative |
जन्मस्थानाय
janmasthānāya
|
जन्मस्थानाभ्याम्
janmasthānābhyām
|
जन्मस्थानेभ्यः
janmasthānebhyaḥ
|
Ablative |
जन्मस्थानात्
janmasthānāt
|
जन्मस्थानाभ्याम्
janmasthānābhyām
|
जन्मस्थानेभ्यः
janmasthānebhyaḥ
|
Genitive |
जन्मस्थानस्य
janmasthānasya
|
जन्मस्थानयोः
janmasthānayoḥ
|
जन्मस्थानानाम्
janmasthānānām
|
Locative |
जन्मस्थाने
janmasthāne
|
जन्मस्थानयोः
janmasthānayoḥ
|
जन्मस्थानेषु
janmasthāneṣu
|