Sanskrit tools

Sanskrit declension


Declension of जन्मस्थान janmasthāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जन्मस्थानम् janmasthānam
जन्मस्थाने janmasthāne
जन्मस्थानानि janmasthānāni
Vocative जन्मस्थान janmasthāna
जन्मस्थाने janmasthāne
जन्मस्थानानि janmasthānāni
Accusative जन्मस्थानम् janmasthānam
जन्मस्थाने janmasthāne
जन्मस्थानानि janmasthānāni
Instrumental जन्मस्थानेन janmasthānena
जन्मस्थानाभ्याम् janmasthānābhyām
जन्मस्थानैः janmasthānaiḥ
Dative जन्मस्थानाय janmasthānāya
जन्मस्थानाभ्याम् janmasthānābhyām
जन्मस्थानेभ्यः janmasthānebhyaḥ
Ablative जन्मस्थानात् janmasthānāt
जन्मस्थानाभ्याम् janmasthānābhyām
जन्मस्थानेभ्यः janmasthānebhyaḥ
Genitive जन्मस्थानस्य janmasthānasya
जन्मस्थानयोः janmasthānayoḥ
जन्मस्थानानाम् janmasthānānām
Locative जन्मस्थाने janmasthāne
जन्मस्थानयोः janmasthānayoḥ
जन्मस्थानेषु janmasthāneṣu