| Singular | Dual | Plural |
Nominative |
जन्मान्तरम्
janmāntaram
|
जन्मान्तरे
janmāntare
|
जन्मान्तराणि
janmāntarāṇi
|
Vocative |
जन्मान्तर
janmāntara
|
जन्मान्तरे
janmāntare
|
जन्मान्तराणि
janmāntarāṇi
|
Accusative |
जन्मान्तरम्
janmāntaram
|
जन्मान्तरे
janmāntare
|
जन्मान्तराणि
janmāntarāṇi
|
Instrumental |
जन्मान्तरेण
janmāntareṇa
|
जन्मान्तराभ्याम्
janmāntarābhyām
|
जन्मान्तरैः
janmāntaraiḥ
|
Dative |
जन्मान्तराय
janmāntarāya
|
जन्मान्तराभ्याम्
janmāntarābhyām
|
जन्मान्तरेभ्यः
janmāntarebhyaḥ
|
Ablative |
जन्मान्तरात्
janmāntarāt
|
जन्मान्तराभ्याम्
janmāntarābhyām
|
जन्मान्तरेभ्यः
janmāntarebhyaḥ
|
Genitive |
जन्मान्तरस्य
janmāntarasya
|
जन्मान्तरयोः
janmāntarayoḥ
|
जन्मान्तराणाम्
janmāntarāṇām
|
Locative |
जन्मान्तरे
janmāntare
|
जन्मान्तरयोः
janmāntarayoḥ
|
जन्मान्तरेषु
janmāntareṣu
|