Sanskrit tools

Sanskrit declension


Declension of जन्मान्तर janmāntara, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जन्मान्तरम् janmāntaram
जन्मान्तरे janmāntare
जन्मान्तराणि janmāntarāṇi
Vocative जन्मान्तर janmāntara
जन्मान्तरे janmāntare
जन्मान्तराणि janmāntarāṇi
Accusative जन्मान्तरम् janmāntaram
जन्मान्तरे janmāntare
जन्मान्तराणि janmāntarāṇi
Instrumental जन्मान्तरेण janmāntareṇa
जन्मान्तराभ्याम् janmāntarābhyām
जन्मान्तरैः janmāntaraiḥ
Dative जन्मान्तराय janmāntarāya
जन्मान्तराभ्याम् janmāntarābhyām
जन्मान्तरेभ्यः janmāntarebhyaḥ
Ablative जन्मान्तरात् janmāntarāt
जन्मान्तराभ्याम् janmāntarābhyām
जन्मान्तरेभ्यः janmāntarebhyaḥ
Genitive जन्मान्तरस्य janmāntarasya
जन्मान्तरयोः janmāntarayoḥ
जन्मान्तराणाम् janmāntarāṇām
Locative जन्मान्तरे janmāntare
जन्मान्तरयोः janmāntarayoḥ
जन्मान्तरेषु janmāntareṣu