Sanskrit tools

Sanskrit declension


Declension of जन्मान्तरगता janmāntaragatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जन्मान्तरगता janmāntaragatā
जन्मान्तरगते janmāntaragate
जन्मान्तरगताः janmāntaragatāḥ
Vocative जन्मान्तरगते janmāntaragate
जन्मान्तरगते janmāntaragate
जन्मान्तरगताः janmāntaragatāḥ
Accusative जन्मान्तरगताम् janmāntaragatām
जन्मान्तरगते janmāntaragate
जन्मान्तरगताः janmāntaragatāḥ
Instrumental जन्मान्तरगतया janmāntaragatayā
जन्मान्तरगताभ्याम् janmāntaragatābhyām
जन्मान्तरगताभिः janmāntaragatābhiḥ
Dative जन्मान्तरगतायै janmāntaragatāyai
जन्मान्तरगताभ्याम् janmāntaragatābhyām
जन्मान्तरगताभ्यः janmāntaragatābhyaḥ
Ablative जन्मान्तरगतायाः janmāntaragatāyāḥ
जन्मान्तरगताभ्याम् janmāntaragatābhyām
जन्मान्तरगताभ्यः janmāntaragatābhyaḥ
Genitive जन्मान्तरगतायाः janmāntaragatāyāḥ
जन्मान्तरगतयोः janmāntaragatayoḥ
जन्मान्तरगतानाम् janmāntaragatānām
Locative जन्मान्तरगतायाम् janmāntaragatāyām
जन्मान्तरगतयोः janmāntaragatayoḥ
जन्मान्तरगतासु janmāntaragatāsu