Sanskrit tools

Sanskrit declension


Declension of जन्मान्तरगत janmāntaragata, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जन्मान्तरगतम् janmāntaragatam
जन्मान्तरगते janmāntaragate
जन्मान्तरगतानि janmāntaragatāni
Vocative जन्मान्तरगत janmāntaragata
जन्मान्तरगते janmāntaragate
जन्मान्तरगतानि janmāntaragatāni
Accusative जन्मान्तरगतम् janmāntaragatam
जन्मान्तरगते janmāntaragate
जन्मान्तरगतानि janmāntaragatāni
Instrumental जन्मान्तरगतेन janmāntaragatena
जन्मान्तरगताभ्याम् janmāntaragatābhyām
जन्मान्तरगतैः janmāntaragataiḥ
Dative जन्मान्तरगताय janmāntaragatāya
जन्मान्तरगताभ्याम् janmāntaragatābhyām
जन्मान्तरगतेभ्यः janmāntaragatebhyaḥ
Ablative जन्मान्तरगतात् janmāntaragatāt
जन्मान्तरगताभ्याम् janmāntaragatābhyām
जन्मान्तरगतेभ्यः janmāntaragatebhyaḥ
Genitive जन्मान्तरगतस्य janmāntaragatasya
जन्मान्तरगतयोः janmāntaragatayoḥ
जन्मान्तरगतानाम् janmāntaragatānām
Locative जन्मान्तरगते janmāntaragate
जन्मान्तरगतयोः janmāntaragatayoḥ
जन्मान्तरगतेषु janmāntaragateṣu