Sanskrit tools

Sanskrit declension


Declension of जन्मान्तरीणा janmāntarīṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जन्मान्तरीणा janmāntarīṇā
जन्मान्तरीणे janmāntarīṇe
जन्मान्तरीणाः janmāntarīṇāḥ
Vocative जन्मान्तरीणे janmāntarīṇe
जन्मान्तरीणे janmāntarīṇe
जन्मान्तरीणाः janmāntarīṇāḥ
Accusative जन्मान्तरीणाम् janmāntarīṇām
जन्मान्तरीणे janmāntarīṇe
जन्मान्तरीणाः janmāntarīṇāḥ
Instrumental जन्मान्तरीणया janmāntarīṇayā
जन्मान्तरीणाभ्याम् janmāntarīṇābhyām
जन्मान्तरीणाभिः janmāntarīṇābhiḥ
Dative जन्मान्तरीणायै janmāntarīṇāyai
जन्मान्तरीणाभ्याम् janmāntarīṇābhyām
जन्मान्तरीणाभ्यः janmāntarīṇābhyaḥ
Ablative जन्मान्तरीणायाः janmāntarīṇāyāḥ
जन्मान्तरीणाभ्याम् janmāntarīṇābhyām
जन्मान्तरीणाभ्यः janmāntarīṇābhyaḥ
Genitive जन्मान्तरीणायाः janmāntarīṇāyāḥ
जन्मान्तरीणयोः janmāntarīṇayoḥ
जन्मान्तरीणानाम् janmāntarīṇānām
Locative जन्मान्तरीणायाम् janmāntarīṇāyām
जन्मान्तरीणयोः janmāntarīṇayoḥ
जन्मान्तरीणासु janmāntarīṇāsu