| Singular | Dual | Plural |
Nominative |
जन्मान्तरीणा
janmāntarīṇā
|
जन्मान्तरीणे
janmāntarīṇe
|
जन्मान्तरीणाः
janmāntarīṇāḥ
|
Vocative |
जन्मान्तरीणे
janmāntarīṇe
|
जन्मान्तरीणे
janmāntarīṇe
|
जन्मान्तरीणाः
janmāntarīṇāḥ
|
Accusative |
जन्मान्तरीणाम्
janmāntarīṇām
|
जन्मान्तरीणे
janmāntarīṇe
|
जन्मान्तरीणाः
janmāntarīṇāḥ
|
Instrumental |
जन्मान्तरीणया
janmāntarīṇayā
|
जन्मान्तरीणाभ्याम्
janmāntarīṇābhyām
|
जन्मान्तरीणाभिः
janmāntarīṇābhiḥ
|
Dative |
जन्मान्तरीणायै
janmāntarīṇāyai
|
जन्मान्तरीणाभ्याम्
janmāntarīṇābhyām
|
जन्मान्तरीणाभ्यः
janmāntarīṇābhyaḥ
|
Ablative |
जन्मान्तरीणायाः
janmāntarīṇāyāḥ
|
जन्मान्तरीणाभ्याम्
janmāntarīṇābhyām
|
जन्मान्तरीणाभ्यः
janmāntarīṇābhyaḥ
|
Genitive |
जन्मान्तरीणायाः
janmāntarīṇāyāḥ
|
जन्मान्तरीणयोः
janmāntarīṇayoḥ
|
जन्मान्तरीणानाम्
janmāntarīṇānām
|
Locative |
जन्मान्तरीणायाम्
janmāntarīṇāyām
|
जन्मान्तरीणयोः
janmāntarīṇayoḥ
|
जन्मान्तरीणासु
janmāntarīṇāsu
|