| Singular | Dual | Plural |
Nominative |
जन्मान्तरीयम्
janmāntarīyam
|
जन्मान्तरीये
janmāntarīye
|
जन्मान्तरीयाणि
janmāntarīyāṇi
|
Vocative |
जन्मान्तरीय
janmāntarīya
|
जन्मान्तरीये
janmāntarīye
|
जन्मान्तरीयाणि
janmāntarīyāṇi
|
Accusative |
जन्मान्तरीयम्
janmāntarīyam
|
जन्मान्तरीये
janmāntarīye
|
जन्मान्तरीयाणि
janmāntarīyāṇi
|
Instrumental |
जन्मान्तरीयेण
janmāntarīyeṇa
|
जन्मान्तरीयाभ्याम्
janmāntarīyābhyām
|
जन्मान्तरीयैः
janmāntarīyaiḥ
|
Dative |
जन्मान्तरीयाय
janmāntarīyāya
|
जन्मान्तरीयाभ्याम्
janmāntarīyābhyām
|
जन्मान्तरीयेभ्यः
janmāntarīyebhyaḥ
|
Ablative |
जन्मान्तरीयात्
janmāntarīyāt
|
जन्मान्तरीयाभ्याम्
janmāntarīyābhyām
|
जन्मान्तरीयेभ्यः
janmāntarīyebhyaḥ
|
Genitive |
जन्मान्तरीयस्य
janmāntarīyasya
|
जन्मान्तरीययोः
janmāntarīyayoḥ
|
जन्मान्तरीयाणाम्
janmāntarīyāṇām
|
Locative |
जन्मान्तरीये
janmāntarīye
|
जन्मान्तरीययोः
janmāntarīyayoḥ
|
जन्मान्तरीयेषु
janmāntarīyeṣu
|