Sanskrit tools

Sanskrit declension


Declension of जन्मान्धा janmāndhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जन्मान्धा janmāndhā
जन्मान्धे janmāndhe
जन्मान्धाः janmāndhāḥ
Vocative जन्मान्धे janmāndhe
जन्मान्धे janmāndhe
जन्मान्धाः janmāndhāḥ
Accusative जन्मान्धाम् janmāndhām
जन्मान्धे janmāndhe
जन्मान्धाः janmāndhāḥ
Instrumental जन्मान्धया janmāndhayā
जन्मान्धाभ्याम् janmāndhābhyām
जन्मान्धाभिः janmāndhābhiḥ
Dative जन्मान्धायै janmāndhāyai
जन्मान्धाभ्याम् janmāndhābhyām
जन्मान्धाभ्यः janmāndhābhyaḥ
Ablative जन्मान्धायाः janmāndhāyāḥ
जन्मान्धाभ्याम् janmāndhābhyām
जन्मान्धाभ्यः janmāndhābhyaḥ
Genitive जन्मान्धायाः janmāndhāyāḥ
जन्मान्धयोः janmāndhayoḥ
जन्मान्धानाम् janmāndhānām
Locative जन्मान्धायाम् janmāndhāyām
जन्मान्धयोः janmāndhayoḥ
जन्मान्धासु janmāndhāsu