| Singular | Dual | Plural |
Nominative |
जन्मान्धा
janmāndhā
|
जन्मान्धे
janmāndhe
|
जन्मान्धाः
janmāndhāḥ
|
Vocative |
जन्मान्धे
janmāndhe
|
जन्मान्धे
janmāndhe
|
जन्मान्धाः
janmāndhāḥ
|
Accusative |
जन्मान्धाम्
janmāndhām
|
जन्मान्धे
janmāndhe
|
जन्मान्धाः
janmāndhāḥ
|
Instrumental |
जन्मान्धया
janmāndhayā
|
जन्मान्धाभ्याम्
janmāndhābhyām
|
जन्मान्धाभिः
janmāndhābhiḥ
|
Dative |
जन्मान्धायै
janmāndhāyai
|
जन्मान्धाभ्याम्
janmāndhābhyām
|
जन्मान्धाभ्यः
janmāndhābhyaḥ
|
Ablative |
जन्मान्धायाः
janmāndhāyāḥ
|
जन्मान्धाभ्याम्
janmāndhābhyām
|
जन्मान्धाभ्यः
janmāndhābhyaḥ
|
Genitive |
जन्मान्धायाः
janmāndhāyāḥ
|
जन्मान्धयोः
janmāndhayoḥ
|
जन्मान्धानाम्
janmāndhānām
|
Locative |
जन्मान्धायाम्
janmāndhāyām
|
जन्मान्धयोः
janmāndhayoḥ
|
जन्मान्धासु
janmāndhāsu
|