Sanskrit tools

Sanskrit declension


Declension of जन्माष्टमीतत्त्व janmāṣṭamītattva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जन्माष्टमीतत्त्वम् janmāṣṭamītattvam
जन्माष्टमीतत्त्वे janmāṣṭamītattve
जन्माष्टमीतत्त्वानि janmāṣṭamītattvāni
Vocative जन्माष्टमीतत्त्व janmāṣṭamītattva
जन्माष्टमीतत्त्वे janmāṣṭamītattve
जन्माष्टमीतत्त्वानि janmāṣṭamītattvāni
Accusative जन्माष्टमीतत्त्वम् janmāṣṭamītattvam
जन्माष्टमीतत्त्वे janmāṣṭamītattve
जन्माष्टमीतत्त्वानि janmāṣṭamītattvāni
Instrumental जन्माष्टमीतत्त्वेन janmāṣṭamītattvena
जन्माष्टमीतत्त्वाभ्याम् janmāṣṭamītattvābhyām
जन्माष्टमीतत्त्वैः janmāṣṭamītattvaiḥ
Dative जन्माष्टमीतत्त्वाय janmāṣṭamītattvāya
जन्माष्टमीतत्त्वाभ्याम् janmāṣṭamītattvābhyām
जन्माष्टमीतत्त्वेभ्यः janmāṣṭamītattvebhyaḥ
Ablative जन्माष्टमीतत्त्वात् janmāṣṭamītattvāt
जन्माष्टमीतत्त्वाभ्याम् janmāṣṭamītattvābhyām
जन्माष्टमीतत्त्वेभ्यः janmāṣṭamītattvebhyaḥ
Genitive जन्माष्टमीतत्त्वस्य janmāṣṭamītattvasya
जन्माष्टमीतत्त्वयोः janmāṣṭamītattvayoḥ
जन्माष्टमीतत्त्वानाम् janmāṣṭamītattvānām
Locative जन्माष्टमीतत्त्वे janmāṣṭamītattve
जन्माष्टमीतत्त्वयोः janmāṣṭamītattvayoḥ
जन्माष्टमीतत्त्वेषु janmāṣṭamītattveṣu