| Singular | Dual | Plural |
Nominative |
जन्माष्टमीतत्त्वम्
janmāṣṭamītattvam
|
जन्माष्टमीतत्त्वे
janmāṣṭamītattve
|
जन्माष्टमीतत्त्वानि
janmāṣṭamītattvāni
|
Vocative |
जन्माष्टमीतत्त्व
janmāṣṭamītattva
|
जन्माष्टमीतत्त्वे
janmāṣṭamītattve
|
जन्माष्टमीतत्त्वानि
janmāṣṭamītattvāni
|
Accusative |
जन्माष्टमीतत्त्वम्
janmāṣṭamītattvam
|
जन्माष्टमीतत्त्वे
janmāṣṭamītattve
|
जन्माष्टमीतत्त्वानि
janmāṣṭamītattvāni
|
Instrumental |
जन्माष्टमीतत्त्वेन
janmāṣṭamītattvena
|
जन्माष्टमीतत्त्वाभ्याम्
janmāṣṭamītattvābhyām
|
जन्माष्टमीतत्त्वैः
janmāṣṭamītattvaiḥ
|
Dative |
जन्माष्टमीतत्त्वाय
janmāṣṭamītattvāya
|
जन्माष्टमीतत्त्वाभ्याम्
janmāṣṭamītattvābhyām
|
जन्माष्टमीतत्त्वेभ्यः
janmāṣṭamītattvebhyaḥ
|
Ablative |
जन्माष्टमीतत्त्वात्
janmāṣṭamītattvāt
|
जन्माष्टमीतत्त्वाभ्याम्
janmāṣṭamītattvābhyām
|
जन्माष्टमीतत्त्वेभ्यः
janmāṣṭamītattvebhyaḥ
|
Genitive |
जन्माष्टमीतत्त्वस्य
janmāṣṭamītattvasya
|
जन्माष्टमीतत्त्वयोः
janmāṣṭamītattvayoḥ
|
जन्माष्टमीतत्त्वानाम्
janmāṣṭamītattvānām
|
Locative |
जन्माष्टमीतत्त्वे
janmāṣṭamītattve
|
जन्माष्टमीतत्त्वयोः
janmāṣṭamītattvayoḥ
|
जन्माष्टमीतत्त्वेषु
janmāṣṭamītattveṣu
|