Sanskrit tools

Sanskrit declension


Declension of जन्माष्टमीनिर्णय janmāṣṭamīnirṇaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जन्माष्टमीनिर्णयः janmāṣṭamīnirṇayaḥ
जन्माष्टमीनिर्णयौ janmāṣṭamīnirṇayau
जन्माष्टमीनिर्णयाः janmāṣṭamīnirṇayāḥ
Vocative जन्माष्टमीनिर्णय janmāṣṭamīnirṇaya
जन्माष्टमीनिर्णयौ janmāṣṭamīnirṇayau
जन्माष्टमीनिर्णयाः janmāṣṭamīnirṇayāḥ
Accusative जन्माष्टमीनिर्णयम् janmāṣṭamīnirṇayam
जन्माष्टमीनिर्णयौ janmāṣṭamīnirṇayau
जन्माष्टमीनिर्णयान् janmāṣṭamīnirṇayān
Instrumental जन्माष्टमीनिर्णयेन janmāṣṭamīnirṇayena
जन्माष्टमीनिर्णयाभ्याम् janmāṣṭamīnirṇayābhyām
जन्माष्टमीनिर्णयैः janmāṣṭamīnirṇayaiḥ
Dative जन्माष्टमीनिर्णयाय janmāṣṭamīnirṇayāya
जन्माष्टमीनिर्णयाभ्याम् janmāṣṭamīnirṇayābhyām
जन्माष्टमीनिर्णयेभ्यः janmāṣṭamīnirṇayebhyaḥ
Ablative जन्माष्टमीनिर्णयात् janmāṣṭamīnirṇayāt
जन्माष्टमीनिर्णयाभ्याम् janmāṣṭamīnirṇayābhyām
जन्माष्टमीनिर्णयेभ्यः janmāṣṭamīnirṇayebhyaḥ
Genitive जन्माष्टमीनिर्णयस्य janmāṣṭamīnirṇayasya
जन्माष्टमीनिर्णययोः janmāṣṭamīnirṇayayoḥ
जन्माष्टमीनिर्णयानाम् janmāṣṭamīnirṇayānām
Locative जन्माष्टमीनिर्णये janmāṣṭamīnirṇaye
जन्माष्टमीनिर्णययोः janmāṣṭamīnirṇayayoḥ
जन्माष्टमीनिर्णयेषु janmāṣṭamīnirṇayeṣu