| Singular | Dual | Plural |
Nominative |
जन्माष्टमीनिर्णयः
janmāṣṭamīnirṇayaḥ
|
जन्माष्टमीनिर्णयौ
janmāṣṭamīnirṇayau
|
जन्माष्टमीनिर्णयाः
janmāṣṭamīnirṇayāḥ
|
Vocative |
जन्माष्टमीनिर्णय
janmāṣṭamīnirṇaya
|
जन्माष्टमीनिर्णयौ
janmāṣṭamīnirṇayau
|
जन्माष्टमीनिर्णयाः
janmāṣṭamīnirṇayāḥ
|
Accusative |
जन्माष्टमीनिर्णयम्
janmāṣṭamīnirṇayam
|
जन्माष्टमीनिर्णयौ
janmāṣṭamīnirṇayau
|
जन्माष्टमीनिर्णयान्
janmāṣṭamīnirṇayān
|
Instrumental |
जन्माष्टमीनिर्णयेन
janmāṣṭamīnirṇayena
|
जन्माष्टमीनिर्णयाभ्याम्
janmāṣṭamīnirṇayābhyām
|
जन्माष्टमीनिर्णयैः
janmāṣṭamīnirṇayaiḥ
|
Dative |
जन्माष्टमीनिर्णयाय
janmāṣṭamīnirṇayāya
|
जन्माष्टमीनिर्णयाभ्याम्
janmāṣṭamīnirṇayābhyām
|
जन्माष्टमीनिर्णयेभ्यः
janmāṣṭamīnirṇayebhyaḥ
|
Ablative |
जन्माष्टमीनिर्णयात्
janmāṣṭamīnirṇayāt
|
जन्माष्टमीनिर्णयाभ्याम्
janmāṣṭamīnirṇayābhyām
|
जन्माष्टमीनिर्णयेभ्यः
janmāṣṭamīnirṇayebhyaḥ
|
Genitive |
जन्माष्टमीनिर्णयस्य
janmāṣṭamīnirṇayasya
|
जन्माष्टमीनिर्णययोः
janmāṣṭamīnirṇayayoḥ
|
जन्माष्टमीनिर्णयानाम्
janmāṣṭamīnirṇayānām
|
Locative |
जन्माष्टमीनिर्णये
janmāṣṭamīnirṇaye
|
जन्माष्टमीनिर्णययोः
janmāṣṭamīnirṇayayoḥ
|
जन्माष्टमीनिर्णयेषु
janmāṣṭamīnirṇayeṣu
|