| Singular | Dual | Plural |
Nominative |
जन्मकनाथः
janmakanāthaḥ
|
जन्मकनाथौ
janmakanāthau
|
जन्मकनाथाः
janmakanāthāḥ
|
Vocative |
जन्मकनाथ
janmakanātha
|
जन्मकनाथौ
janmakanāthau
|
जन्मकनाथाः
janmakanāthāḥ
|
Accusative |
जन्मकनाथम्
janmakanātham
|
जन्मकनाथौ
janmakanāthau
|
जन्मकनाथान्
janmakanāthān
|
Instrumental |
जन्मकनाथेन
janmakanāthena
|
जन्मकनाथाभ्याम्
janmakanāthābhyām
|
जन्मकनाथैः
janmakanāthaiḥ
|
Dative |
जन्मकनाथाय
janmakanāthāya
|
जन्मकनाथाभ्याम्
janmakanāthābhyām
|
जन्मकनाथेभ्यः
janmakanāthebhyaḥ
|
Ablative |
जन्मकनाथात्
janmakanāthāt
|
जन्मकनाथाभ्याम्
janmakanāthābhyām
|
जन्मकनाथेभ्यः
janmakanāthebhyaḥ
|
Genitive |
जन्मकनाथस्य
janmakanāthasya
|
जन्मकनाथयोः
janmakanāthayoḥ
|
जन्मकनाथानाम्
janmakanāthānām
|
Locative |
जन्मकनाथे
janmakanāthe
|
जन्मकनाथयोः
janmakanāthayoḥ
|
जन्मकनाथेषु
janmakanātheṣu
|