Sanskrit tools

Sanskrit declension


Declension of जन्मकनाथ janmakanātha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जन्मकनाथः janmakanāthaḥ
जन्मकनाथौ janmakanāthau
जन्मकनाथाः janmakanāthāḥ
Vocative जन्मकनाथ janmakanātha
जन्मकनाथौ janmakanāthau
जन्मकनाथाः janmakanāthāḥ
Accusative जन्मकनाथम् janmakanātham
जन्मकनाथौ janmakanāthau
जन्मकनाथान् janmakanāthān
Instrumental जन्मकनाथेन janmakanāthena
जन्मकनाथाभ्याम् janmakanāthābhyām
जन्मकनाथैः janmakanāthaiḥ
Dative जन्मकनाथाय janmakanāthāya
जन्मकनाथाभ्याम् janmakanāthābhyām
जन्मकनाथेभ्यः janmakanāthebhyaḥ
Ablative जन्मकनाथात् janmakanāthāt
जन्मकनाथाभ्याम् janmakanāthābhyām
जन्मकनाथेभ्यः janmakanāthebhyaḥ
Genitive जन्मकनाथस्य janmakanāthasya
जन्मकनाथयोः janmakanāthayoḥ
जन्मकनाथानाम् janmakanāthānām
Locative जन्मकनाथे janmakanāthe
जन्मकनाथयोः janmakanāthayoḥ
जन्मकनाथेषु janmakanātheṣu