Singular | Dual | Plural | |
Nominative |
अक्षरसधातु
akṣarasadhātu |
अक्षरसधातुनी
akṣarasadhātunī |
अक्षरसधातूनि
akṣarasadhātūni |
Vocative |
अक्षरसधातो
akṣarasadhāto अक्षरसधातु akṣarasadhātu |
अक्षरसधातुनी
akṣarasadhātunī |
अक्षरसधातूनि
akṣarasadhātūni |
Accusative |
अक्षरसधातु
akṣarasadhātu |
अक्षरसधातुनी
akṣarasadhātunī |
अक्षरसधातूनि
akṣarasadhātūni |
Instrumental |
अक्षरसधातुना
akṣarasadhātunā |
अक्षरसधातुभ्याम्
akṣarasadhātubhyām |
अक्षरसधातुभिः
akṣarasadhātubhiḥ |
Dative |
अक्षरसधातुने
akṣarasadhātune |
अक्षरसधातुभ्याम्
akṣarasadhātubhyām |
अक्षरसधातुभ्यः
akṣarasadhātubhyaḥ |
Ablative |
अक्षरसधातुनः
akṣarasadhātunaḥ |
अक्षरसधातुभ्याम्
akṣarasadhātubhyām |
अक्षरसधातुभ्यः
akṣarasadhātubhyaḥ |
Genitive |
अक्षरसधातुनः
akṣarasadhātunaḥ |
अक्षरसधातुनोः
akṣarasadhātunoḥ |
अक्षरसधातूनाम्
akṣarasadhātūnām |
Locative |
अक्षरसधातुनि
akṣarasadhātuni |
अक्षरसधातुनोः
akṣarasadhātunoḥ |
अक्षरसधातुषु
akṣarasadhātuṣu |