Sanskrit tools

Sanskrit declension


Declension of अक्षरसधातु akṣarasadhātu, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अक्षरसधातु akṣarasadhātu
अक्षरसधातुनी akṣarasadhātunī
अक्षरसधातूनि akṣarasadhātūni
Vocative अक्षरसधातो akṣarasadhāto
अक्षरसधातु akṣarasadhātu
अक्षरसधातुनी akṣarasadhātunī
अक्षरसधातूनि akṣarasadhātūni
Accusative अक्षरसधातु akṣarasadhātu
अक्षरसधातुनी akṣarasadhātunī
अक्षरसधातूनि akṣarasadhātūni
Instrumental अक्षरसधातुना akṣarasadhātunā
अक्षरसधातुभ्याम् akṣarasadhātubhyām
अक्षरसधातुभिः akṣarasadhātubhiḥ
Dative अक्षरसधातुने akṣarasadhātune
अक्षरसधातुभ्याम् akṣarasadhātubhyām
अक्षरसधातुभ्यः akṣarasadhātubhyaḥ
Ablative अक्षरसधातुनः akṣarasadhātunaḥ
अक्षरसधातुभ्याम् akṣarasadhātubhyām
अक्षरसधातुभ्यः akṣarasadhātubhyaḥ
Genitive अक्षरसधातुनः akṣarasadhātunaḥ
अक्षरसधातुनोः akṣarasadhātunoḥ
अक्षरसधातूनाम् akṣarasadhātūnām
Locative अक्षरसधातुनि akṣarasadhātuni
अक्षरसधातुनोः akṣarasadhātunoḥ
अक्षरसधातुषु akṣarasadhātuṣu