| Singular | Dual | Plural |
Nominative |
जलदक्षयः
jaladakṣayaḥ
|
जलदक्षयौ
jaladakṣayau
|
जलदक्षयाः
jaladakṣayāḥ
|
Vocative |
जलदक्षय
jaladakṣaya
|
जलदक्षयौ
jaladakṣayau
|
जलदक्षयाः
jaladakṣayāḥ
|
Accusative |
जलदक्षयम्
jaladakṣayam
|
जलदक्षयौ
jaladakṣayau
|
जलदक्षयान्
jaladakṣayān
|
Instrumental |
जलदक्षयेण
jaladakṣayeṇa
|
जलदक्षयाभ्याम्
jaladakṣayābhyām
|
जलदक्षयैः
jaladakṣayaiḥ
|
Dative |
जलदक्षयाय
jaladakṣayāya
|
जलदक्षयाभ्याम्
jaladakṣayābhyām
|
जलदक्षयेभ्यः
jaladakṣayebhyaḥ
|
Ablative |
जलदक्षयात्
jaladakṣayāt
|
जलदक्षयाभ्याम्
jaladakṣayābhyām
|
जलदक्षयेभ्यः
jaladakṣayebhyaḥ
|
Genitive |
जलदक्षयस्य
jaladakṣayasya
|
जलदक्षययोः
jaladakṣayayoḥ
|
जलदक्षयाणाम्
jaladakṣayāṇām
|
Locative |
जलदक्षये
jaladakṣaye
|
जलदक्षययोः
jaladakṣayayoḥ
|
जलदक्षयेषु
jaladakṣayeṣu
|