Sanskrit tools

Sanskrit declension


Declension of जलदात्यय jaladātyaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जलदात्ययः jaladātyayaḥ
जलदात्ययौ jaladātyayau
जलदात्ययाः jaladātyayāḥ
Vocative जलदात्यय jaladātyaya
जलदात्ययौ jaladātyayau
जलदात्ययाः jaladātyayāḥ
Accusative जलदात्ययम् jaladātyayam
जलदात्ययौ jaladātyayau
जलदात्ययान् jaladātyayān
Instrumental जलदात्ययेन jaladātyayena
जलदात्ययाभ्याम् jaladātyayābhyām
जलदात्ययैः jaladātyayaiḥ
Dative जलदात्ययाय jaladātyayāya
जलदात्ययाभ्याम् jaladātyayābhyām
जलदात्ययेभ्यः jaladātyayebhyaḥ
Ablative जलदात्ययात् jaladātyayāt
जलदात्ययाभ्याम् jaladātyayābhyām
जलदात्ययेभ्यः jaladātyayebhyaḥ
Genitive जलदात्ययस्य jaladātyayasya
जलदात्यययोः jaladātyayayoḥ
जलदात्ययानाम् jaladātyayānām
Locative जलदात्यये jaladātyaye
जलदात्यययोः jaladātyayayoḥ
जलदात्ययेषु jaladātyayeṣu