Sanskrit tools

Sanskrit declension


Declension of जलदाभ jaladābha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जलदाभः jaladābhaḥ
जलदाभौ jaladābhau
जलदाभाः jaladābhāḥ
Vocative जलदाभ jaladābha
जलदाभौ jaladābhau
जलदाभाः jaladābhāḥ
Accusative जलदाभम् jaladābham
जलदाभौ jaladābhau
जलदाभान् jaladābhān
Instrumental जलदाभेन jaladābhena
जलदाभाभ्याम् jaladābhābhyām
जलदाभैः jaladābhaiḥ
Dative जलदाभाय jaladābhāya
जलदाभाभ्याम् jaladābhābhyām
जलदाभेभ्यः jaladābhebhyaḥ
Ablative जलदाभात् jaladābhāt
जलदाभाभ्याम् jaladābhābhyām
जलदाभेभ्यः jaladābhebhyaḥ
Genitive जलदाभस्य jaladābhasya
जलदाभयोः jaladābhayoḥ
जलदाभानाम् jaladābhānām
Locative जलदाभे jaladābhe
जलदाभयोः jaladābhayoḥ
जलदाभेषु jaladābheṣu