| Singular | Dual | Plural |
Nominative |
अक्षरान्तरम्
akṣarāntaram
|
अक्षरान्तरे
akṣarāntare
|
अक्षरान्तराणि
akṣarāntarāṇi
|
Vocative |
अक्षरान्तर
akṣarāntara
|
अक्षरान्तरे
akṣarāntare
|
अक्षरान्तराणि
akṣarāntarāṇi
|
Accusative |
अक्षरान्तरम्
akṣarāntaram
|
अक्षरान्तरे
akṣarāntare
|
अक्षरान्तराणि
akṣarāntarāṇi
|
Instrumental |
अक्षरान्तरेण
akṣarāntareṇa
|
अक्षरान्तराभ्याम्
akṣarāntarābhyām
|
अक्षरान्तरैः
akṣarāntaraiḥ
|
Dative |
अक्षरान्तराय
akṣarāntarāya
|
अक्षरान्तराभ्याम्
akṣarāntarābhyām
|
अक्षरान्तरेभ्यः
akṣarāntarebhyaḥ
|
Ablative |
अक्षरान्तरात्
akṣarāntarāt
|
अक्षरान्तराभ्याम्
akṣarāntarābhyām
|
अक्षरान्तरेभ्यः
akṣarāntarebhyaḥ
|
Genitive |
अक्षरान्तरस्य
akṣarāntarasya
|
अक्षरान्तरयोः
akṣarāntarayoḥ
|
अक्षरान्तराणाम्
akṣarāntarāṇām
|
Locative |
अक्षरान्तरे
akṣarāntare
|
अक्षरान्तरयोः
akṣarāntarayoḥ
|
अक्षरान्तरेषु
akṣarāntareṣu
|